प्रेरितयोः कृत्यम् ६:३-४ पुरातननियमे इस्राएलीजनाः लेवीयवंशजानां कृते यत् दातव्यं तत् न दत्तवन्तः, अतः लेवीयजनाः स्वदेशं प्रत्यागतवन्तः। अतः नहेमियाहः इस्राएलीयान् भर्त्सयित्वा लेवीयजनानाम् आहूय इस्राएलीयान् लेवीयानां कृते स्वस्य धान्यस्य दशमांशं दातुम् आहूतवान्। (नहेम्याह १३:१०-१२)

प्रारम्भिकमण्डल्यां प्रेरिताः प्रार्थनायां, वचनस्य प्रचारे च एकाग्रतां कृतवन्तः । सन्तः च आर्थिकरूपेण समर्पितवन्तः येन प्रेरिताः प्रार्थनायां वचनस्य प्रचारे च ध्यानं दातुं शक्नुवन्ति। (प्रेरितानां कृत्यम् ६:३-४)