अय्यूब २:४-७, १ शमूएल १६:१४, १ राजा २२:२३, २ शमूएल २४:१, १ इतिहास २१:१, २ कोरिन्थियों १२:७ पुरातननियमे परमेश्वरः शैतानस्य अनुमतिं दत्तवान् अय्यूबस्य सम्पत्तिं स्पृशितुं, किन्तु सः अय्यूबस्य जीवनं स्पृशितुं न अनुमन्यते स्म। (अय्यूब १:१२, अय्यूब २:४-७)

पुरातननियमस्य मध्ये यः दुष्टात्मा शाऊलं व्याकुलं करोति स्म सः अपि परमेश्वरस्य वशं आसीत्। (१ शमूएल १६:१४)

पुरातननियमे परमेश्वरः मिथ्याभविष्यद्वादिनां मुखेषु मिथ्या आत्मान् स्थापयति स्म। (१ राजा २२:२३)

पुरातननियमस्य कालखण्डे परमेश्वरः शैतानस्य उपयोगं कृत्वा दाऊदस्य उत्तेजनं कृतवान् । (२ शमूएल २४:१, १ इतिहास २१:१)

परमेश्वरः अपि शैतानः अस्मान् जागृतुं अस्मान् आक्रमणं कर्तुं अनुमन्यते। (२ कोरिन्थियों १२:७)