अय्यूब 2:2, इजकिएल 22:25, 1 पत्रुस 5:8, लूका 22:31, 2 कोरिन्थियों 2:11, 2 कोरिन्थियों 4:4, इफिसी 4 :27, इफिसियों 6:11, प्रकाशितवाक्य 12:9, प्रकाशितवाक्य 20:10 शैतानः मनुष्याणां प्राणान् भक्षयितुम् पृथिव्यां भ्रमति। (अय्यूब १:७, अय्यूब २:२, इजकिएल २२:२५)

शैतानः अद्यापि विश्वासिनां वञ्चनाय परितः गच्छति। अतः अस्माभिः धीराः, जागरूकाः च भवेयुः। (१ पत्रुस ५:८, लूका २२:३१, २ कोरिन्थियों २:११, २ कोरिन्थियों ४:४, इफिसियों ४:२७, इफिसियों ६:११)

ख्रीष्टः शैतानस्य कार्यं नाशितवान्। (१ योहन ३:८)

शैतानः अन्तिमेषु दिनेषु सदा नरकं पीडितः भविष्यति। (प्रकाशितवाक्यम् १२:९, प्रकाशितवाक्यम् २०:१०)