व्यवस्था 8:3, मत्ती 4:4, योहन् 6:49-51, योहनः 17:3, 2 पत्रुस 1: २,८, २ पत्रुस ३:१८, फिलिप्पियों ३:८ धन्याः ते ये परमेश्वरस्य वचनस्य आनन्दं लभन्ते, तस्य ध्यानं च दिवारात्रौ कुर्वन्ति। (भजनसंहिता १:१-२)

पुरातननियमे परमेश्वरः इस्राएलीयान् ज्ञापितवान् यत् मनुष्यः परमेश्वरस्य सर्वैः वचनैः जीवितुं शक्नोति। (द्वितीयविधानम् ८:३)

येशुः अपि पुरातननियमस्य उद्धृत्य अवदत् यत् मनुष्यः परमेश्वरस्य सर्वैः वचनैः जीवितुं शक्नोति। (मत्ती ४:४)

येशुः परमेश्वरस्य जीवनस्य वचनं अस्माकं जीवनस्य रोटिका च अस्ति। (१ योहन् १:१-२, योहन ६:४९-५१)

अनन्तजीवनं परमेश्वरं ज्ञात्वा यस्य परमेश्वरः प्रेषितवान्, येशुः ख्रीष्टः अस्ति। (योहन् १७:३)

अस्माभिः गभीरं ज्ञातव्यं यत् सम्पूर्णे पुरातननवनियमयोः येशुः ख्रीष्टः अस्ति। (२ पत्रुस १:२, २ पत्रुस १:८, २ पत्रुस ३:१८, फिलिप्पी ३:८)