दानियल 7:13-14, इब्रानियों 1:1-2, मत्ती 11:27, मत्ती 28:18, लूका 1:31-33, योहन 16: १५, योहनः १७:२, प्रेरितयोः कृत्यम् १०:३६-३८ पुरातननियमस्य मध्ये परमेश्वरः स्वपुत्रं प्रतिज्ञातवान् यत् सः सर्वान् राष्ट्रान् उत्तराधिकारं प्राप्स्यति। (भजनसंहिता २:७-८)

पुरातननियमग्रन्थे दानियलेलः दर्शने दृष्टवान् यत् परमेश्वरः ख्रीष्टाय सर्वेषां राष्ट्राणां जनानां च उपरि अधिकारं दत्तवान्। (दानियल ७:१३-१४)

ईश्वरस्य पुत्रः अस्मिन् पृथिव्यां जातः । सः येशुः ख्रीष्टः अस्ति। (लूका १:३१-३३, मत्ती १:१६)

परमेश्वरः सर्वं परमेश्वरस्य पुत्राय येशुं दत्तवान्। (इब्रानियों १:१-२, मत्ती ११:२७, मत्ती २८:१८, योहन १६:१५, योहनः १७:२)

सर्वेषां प्रभुः येशुः सः ख्रीष्टः इति घोषितवान्। (प्रेरितानां कृत्यम् १०:३६-३८)