1 योहनः 3:8, 1 कोरिन्थियों 15:24-26, कोलस्सी 2:15, प्रकाशितवाक्यम् 2:27, प्रकाशितवाक्यम् 12:5, प्रकाशितवाक्यम् 19:15 पुरातननियमे परमेश्वरः अवदत् यत् तस्य पुत्रः शैतानस्य कार्याणि नाशयिष्यति। (भजनसंहिता २:९)

येशुः परमेश्वरस्य पुत्रः शैतानस्य कार्याणि नाशयितुं पृथिव्यां आगतः। (१ योहन ३:८)

येशुः ख्रीष्टः सर्वान् शत्रून् मर्दयिष्यति। (१ कोरिन्थियों १५:२४-२६)

येशुः ख्रीष्टः क्रूसे शैतानं पराजितवान् विजयी च अभवत् । (कोलोसियों २:१५, उत्पत्ति ३:१५)

येशुः ख्रीष्टः शैतानस्य पूर्णतया नाशं करिष्यति। (प्रकाशितवाक्यम् २:२७, प्रकाशितवाक्यम् १२:५, प्रकाशितवाक्यम् १९:१५)