मत्ती २७:४६, मरकुस १५:३४, २ कोरिन्थियों ५:२१ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् परमेश्वरः तं त्यक्तवान्। एतस्य तात्पर्यं यत् भविष्ये ख्रीष्टः परमेश्वरेण परित्यक्तः भविष्यति। (भजनसंहिता २२:१)

परमेश्वरः अस्मान् उद्धारयितुं ख्रीष्टं येशुं अस्माकं पापं कृतवान्। (२ कोरिन्थियों ५:२१)

येशुः ख्रीष्टः अस्माकं कृते परमेश्वरेण परित्यक्तः। (मत्ती २७:४६, मरकुस १५:३४)