स्तोत्रम् २२:६, यशायाह ५३:३, स्तोत्रम् २२:७-८, मत्ती २७:३९-४४, स्तोत्रम् २२:१५, योहनः १९:२८, स्तोत्रम् २२:१६-१८, मत्ती २७:३५, मरकुस १५:२४, योहनः १९:२३ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् सः उपहासितः अस्ति। एतस्य तात्पर्यं यत् भविष्ये ख्रीष्टः अस्मान् उद्धारयितुं दुःखं प्राप्स्यति, लज्जितः च भविष्यति। (भजनसंहिता २२:६-१८)

पुरातननियमस्य मध्ये यशायाहः भविष्यद्वाणीं कृतवान् यत् मसीहः अस्मान् उद्धारयितुं दुःखं प्राप्नोत्, अवहेलितः च अभवत्। (यशायाह ५३:३)

पुरातननियमग्रन्थे ख्रीष्टः तृष्णायाः कारणेन म्रियते इति पूर्वानुमानं कृतम् आसीत्। (भजनसंहिता २२:१५)

येशुः अस्मान् उद्धारयितुं पुरातननियमस्य भविष्यद्वाणीनुसारं मृतः। (मत्ती २७:३९-४४, योहन १९:२८)