रोमियो १६:२६-२७, प्रेरितयोः कृत्यम् १३:४७-४८, मत्ती २८:१८-१९, मरकुस १६:१५, प्रेरितयोः कृत्यम् १:८ पुरातननियमे भविष्यवाणी कृता आसीत् यत् सर्वेषां जनानां… राष्ट्राणि परमेश्वरस्य समीपं प्रत्यागमिष्यन्ति स्म। (भजनसंहिता २२:२७-३१)

यथा पुरातननियमस्य भविष्यद्वादिनां माध्यमेन भविष्यवाणी कृता, अन्यजातीयाः येशुं मसीहः इति विश्वासं कुर्वन्ति स्म, परमेश्वरस्य आज्ञापालनं च कुर्वन्ति स्म। (रोमियो १६:२६-२७)

पुरातननियमस्य भविष्यद्वाणी ख्रीष्टद्वारा अन्यजातीयानां मोक्षस्य विषये पूर्णा अभवत्। अन्येषु शब्देषु अन्यजातीयाः येशुं ख्रीष्टं इति विश्वासं कृत्वा उद्धारं प्राप्तवन्तः। (प्रेरितानां कृत्यम् १३:४७-४८)

येशुः अस्मान् सर्वेषु राष्ट्रेषु गत्वा तेभ्यः कथयितुं आज्ञापयति यत् येशुः ख्रीष्टः अस्ति। (मत्ती २८:१८-१९, मरकुस १६:१५, प्रेरितयोः कृत्यम् १:८)