योहनः १७:३, फिलिप्पियों ३:८-९, कोलस्सी २:२-३, १ कोरिन्थियों १:२४, २ पत्रुस ३:१८ पुरातननियमस्य मध्ये दाऊदस्य परमेश्वरात् अनुरोधः परमेश्वरस्य निवसितुं आसीत् गृहं ईश्वरं च स्पृहयति। (भजनसंहिता २७:४)

अनन्तजीवनं परमेश्वरं ज्ञात्वा येशुः ख्रीष्टः इति ज्ञातव्यम्। (योहन् १७:३)

येशुः ख्रीष्टः इति गभीरं ज्ञातुं उदात्ततमं ज्ञानम् अस्ति। (फिलिप्पियों ३:८-९)

ख्रीष्टः परमेश् वरस् य बुद्धिः, परमेश् वरस् य सामर्थ् य च अस्ति। (कोलोसियों २:२-३, १ कोरिन्थियों १:२४)

अस्माभिः गभीरं ज्ञातव्यं यत् पुरातननवनियमयोः माध्यमेन येशुः ख्रीष्टः अस्ति। (२ पत्रुस ३:१८)