योहनः १:१-३,९-१०, कोलस्सी १:१५-१६, इब्रानियों १:२, १ कोरिन्थियों ८:६ पुरातननियमस्य स्तोत्रकारः स्वीकृतवान् यत् परमेश्वरः स्वर्गं पृथिवीं च सृष्टवान् तस्य वचनस्य माध्यमेन। (भजनसंहिता ३३:६)

परमेश् वरस् य वचनं परमेश् वरस् य समीपे आसीत्, वचनं च आकाशं पृथिवीं च निर्मितवान् । वचनं जगति आगतं, तत् वचनं च ख्रीष्टः, येशुः। (योहन् १:१-३, योहन् १:९-१०)

येशुः ख्रीष्टः सर्वाणि वस्तूनि सृष्टवान् । (कोलोसियों १:१५-१६, इब्रानियों १:२)

परमेश्वरः ख्रीष्टः येशुः च सर्वाणि वस्तूनि निर्मितवन्तौ। (१ कोरिन्थियों ८:६)