उत्पत्तिः १:२६,२७, २ कोरिन्थियों ४:४, उत्पत्तिः २:७, कोलस्सी ३:४, १ योहनः ५:११-१२ पुरातननियमे दाऊदः स्वीकरोति स्म यत् जीवनस्य स्रोतः अन्तः अस्ति भगवान। (भजनसंहिता ३६:९)

परमेश्वरः अस्मान् स्वप्रतिरूपेण निर्मितवान्। (उत्पत्तिः १:२६-२७)

परमेश् वरः मृदुना मनुष्यम् अस् ति, तस्य नासिकास् य रस् येषु जीवनं प्रस् यस् य, मनुष्यः च जीवितः प्राणः अभवत् । (उत्पत्ति २:७)

सच्चिदानन्दपरमेश् वरस् य प्रतिरूपः ख्रीष्टः अस्ति। (२ कोरिन्थियों ४:४)

ख्रीष्टः अस्माकं जीवनम् अस्ति। (कोलोस्सी ३:४, १ योहन ५:११-१२)