इब्रानियों १०:५-१०, लूका २४:२५-२७,४५-४७, योहन ५:३९, प्रेरितयोः कृत्यम् १०:४३, १ कोरिन्थियों १५:३-४, १ पत्रुस १:१०- 11 पुरातननियमग्रन्थे पूर्वं कथितं यत् ख्रीष्टः परमेश् वरस् य इच्छां सिद्धयितुं पुरातननियमे यत् लिखितं तत् करिष्यति। (भजनसंहिता ४०:६-८)

येशुः अस्मान् उद्धारयितुं परमेश्वराय स्वशरीरं अर्पितवान्, न तु पुरातननियमस्य नियमानुसारं बलिदानरूपेण। (इब्रानियों १०:५-१०)

पुरातननियमः ख्रीष्टस्य विवरणं तस्य आगमनस्य च अभिलेखः अस्ति। (लूका २४:२५-२७, लूका २४:४५-४७, योहन ५:३९)

पुरातननियमस्य भविष्यद्वादिभिः अभिलेखितं यत् आगमिष्यमाणः ख्रीष्टः अस्माकं कृते म्रियते, त्रिदिनानन्तरं पुनरुत्थानं च प्राप्स्यति, ये च तस्मिन् विश्वासं कुर्वन्ति तेषां सर्वेषां पापं भविष्यति क्षमितम् । (प्रेरितानां कृत्यम् १०:४३, १ कोरिन्थियों १५:३-४, १ पत्रुस १:१०-११)