दानियल १२:३, १ थेस्सलोनिकी २:१९-२०, यशायाह ४०:८, मत्ती २४:३५, मरकुस १३:३१, १ पत्रुस १:२५, प्रकाशितवाक्य १:१७-१८, प्रकाशितवाक्यम् २: ८, प्रकाशितवाक्यम् २२:१२-१३ पुरातननियमस्य मध्ये दाऊदस्य पुत्रः स्वीकृतवान् यत् जगति सर्वाणि वृथानि सन्ति। (उपदेशकः १:२)

पुरातननियमग्रन्थे दानियलः अवदत् यत् ये बहवः धर्मं प्रति प्रेषयन्ति ते तारा इव अनन्तकालं यावत् प्रकाशन्ते। (दानियल १२:३)

पुरातननियमस्य मध्ये यशायाहः स्वीकृतवान् यत् केवलं परमेश्वरस्य वचनं अनन्तम् अस्ति। (यशायाह ४०:८)

केवलं येशुना वचनं शाश्वतम् अस्ति। पुरातननियमस्य अनन्तवचनं सुसमाचारस्य वचनम् अस्ति यत् येशुः ख्रीष्टः अस्ति। (मत्ती २४:३५, मरकुस १३:३१, १ पत्रुस १:२५)

येशुः ख्रीष्टः प्रथमः अन्तिमः च अनन्तः च अस्ति । (प्रकाशितवाक्यम् १:१७-१८, प्रकाशितवाक्यम् २:८, प्रकाशितवाक्यम् २२:१२-१३)

येभ्यः वयं सुसमाचारं प्रचारितवन्तः ते अस्माकं महिमा आनन्दः च सदा भवन्ति। (१ थेस्सलोनिकी २:१९-२०)