पुरातननियमे यशायाहः अवदत् यत् परमेश्वरः बलिदानं बलिदानं च न इच्छति। (यशायाह १:११-१५)

पुरातननियमग्रन्थे होशेयः अवदत् यत् परमेश्वरः बलिदानं न इच्छति, अपितु होमबलिदानस्य अपेक्षया परमेश्वरस्य ज्ञानं इच्छति। (होशे ६:६)

परमेश्वरः बलिदानस्य अपेक्षया परमेश्वरस्य वचनस्य आज्ञापालनं इच्छति। (१ शमूएल १५:२२)

येशुः अस्मान् उद्धारयितुं परमेश्वरस्य इच्छां पूर्णं कर्तुं स्वशरीरं एकवारं सर्वदा अर्पयित्वा अस्मान् पवित्रं कृतवान्। (इब्रानियों १०:४-१०)

अनन्तजीवनं परमेश्वरे येशुमसीहे च विश्वासं कर्तुं भवति, यम् परमेश्वरेण प्रेषितम्। (योहन् १७:३)

केवलं येशुना एव वयं परमेश्वरस्य इच्छां ज्ञात्वा परमेश्वरं मिलितुं शक्नुमः। (योहन् १४:६)

येशुः अवदत् यत् परमेश् वरः बलिदानं न इच्छति, किन्तु जनाः यस्मिन् परमेश् वरः प्रेषितवान्, तस्मिन् ख्रीष्टे विश् वासं कुर्वन्तु। (मत्ती ९:१३)

परमेश्वरस्य वचनस्य आज्ञापालनं येशुं ख्रीष्टरूपेण विश्वासं कर्तुं भवति। प्रमाणरूपेण परमेश्वरः पवित्रात्मानं दत्तवान् ये येशुं मसीहः इति विश्वासं कुर्वन्ति। (प्रेरितानां कृत्यम् ५:३०-३२)