दानियल २:४४-४५, मत्ती २१:४४, लूका २०:१७-१८, १ कोरिन्थियों १५:२४, प्रकाशितवाक्यम् ११:१५ पुरातननियमग्रन्थे दानियलः दर्शने दृष्टवान् यत् एकः छिन्नशिला सर्वाणि मूर्तयः नाशयित्वा सर्वं जगत् पूरयिष्यति स्म। (दानियल २:३४-३५, दानियल २:४४-४५)

येशुः अपि अवदत् यत् यः शिलाखण्डः निर्मातारः अङ्गीकृतवन्तः सः सर्वान् अधिकारान् भङ्गयिष्यति यथा पुरातननियमस्य अभिलेखः अस्ति। (मत्ती २१:४४, लूका २०:१७-१८)

येशुः सः ख्रीष्टः अस्ति यः सर्वान् राज्यान् सर्वान् अधिकारान् शक्तिं च नाशितवान् । (१ कोरिन्थियों १५:२४)

यदा येशुः पुनः आगमिष्यति तदा सः जगतः न्यायं करिष्यति, अनन्तकालं यावत् राज्यं करिष्यति च। (प्रकाशितवाक्यम् ११:१५)