योना २:१०, मत्ती १२:३९-४१, मत्ती १६:४, १ कोरिन्थियों १५:३-४ पुरातननियमस्य मध्ये योना भविष्यद्वादिः महता मत्स्येन निगलितः पुनः मत्स्यात् वमनं कृतवान् दिनत्रयानन्तरं । (योना १:१७, योना २:१०)

पुरातननियमस्य भविष्यद्वादिनो योनाः चिह्नं त्रिदिनानन्तरं ख्रीष्टस्य मृत्युः पुनरुत्थानस्य च पूर्वाभासं कर्तुं आसीत्। (मत्ती १२:३९-४१, मत्ती १६:४)

यथा पुरातननियमः भविष्यवाणीं कृतवान्, येशुः ख्रीष्टः तृतीयदिने मृतः मृतात् पुनरुत्थापितः च। (१ कोरिन्थियों १५:३-४)