उत्पत्तिः 22:17-18, गलाती 3:16, 2 शमूएल 7:12, यिर्मयाह 31:33, लूका 1:54-55,68- ७३, पुरातननियमस्य मध्ये मीका भविष्यद्वादिः इस्राएलस्य जनानां कृते कृतस्य पवित्रस्य सन्धिस्य विश्वासपूर्वकं पूर्तिं कृतवान्। (मीका ७:२०)

पुरातननियमस्य अब्राहमस्य कृते परमेश्वरः यः पवित्रः सन्धिः कृतवान् सः ख्रीष्टं प्रेषयितुं आसीत्। (उत्पत्तिः २२:१७-१८, गलाती ३:१६)

पुरातननियमे परमेश्वरः ख्रीष्टं दाऊदस्य वंशजरूपेण प्रेषयितुं प्रतिज्ञातवान्। (२ शमूएल ७:१२)

पुरातननियमे परमेश्वरः अस्माकं हृदयेषु स्ववचनं लिखितुं प्रतिज्ञातवान्। (यिर्मयाह ३१:३३)

परमेश् वरः इस्राएल-जनानाम् कृते यः पवित्रः सन्धिः कृतवान्, सः ख्रीष्टः अस्मिन् पृथिव्यां प्रेषितवान् । सः ख्रीष्टः येशुः अस्ति। (लूका १:५४-५५, लूका १:६८-६९, लूका १:७०-७३)