मलाकी 4:5, मरकुस 1:2-4, मरकुस 9:11-13, लूका 1:13-17, लूका 1:76, लूका 7: २४-२७, मत्ती ११:१-५,१०-१४, मत्ती १७:१०-१३, प्रेरितयोः कृत्यम् १९:४ पुरातननियमे परमेश्वरः अवदत् यत् परमेश्वरस्य दूतः ख्रीष्टस्य मार्गं सज्जीकरिष्यति। (मलाकी ३:१, मलाकी ४:५)

एकः स्वर्गदूतः जकर्याहस्य समक्षं प्रकटितः भूत्वा तस्मै अवदत् यत् तस्य भार्या यः बालकः जनयिष्यति सः एलियाहस्य आत्मायां ख्रीष्टस्य मार्गं सज्जीकरिष्यति। (लूका १:१३-१७, लूका १:७६)

यथा पुरातननियमस्य भविष्यवाणी कृता, ख्रीष्टस्य मार्गं सज्जीकर्तुं परमेश्वरस्य दूतः प्रकटितः। सः दूतः योहनः मज्जनकर्ता अस्ति। (मरकुस १:२-४, मरकुस ९:११-१३, लूका ७:२४-२७, मत्ती १७:१०-१३, मत्ती ११:१०-१४)

योहनः मज्जनकर्ता स्वशिष्याः येशुं पृच्छितुं प्रेरितवान् यत् सः ख्रीष्टः अस्ति वा इति येशुः आगमिष्यति इति। ततः येशुः अवदत् यत् पुरातननियमस्य ख्रीष्टस्य भविष्यद्वाणी स्वस्य कृते पूर्णा अभवत्, सः च सः ख्रीष्टः इति प्रकाशितवान्। (मत्ती ११:१-५)

पौलुसः साक्ष्यं दत्तवान् यत् यः ख्रीष्टः योहनः मज्जनकर्ता कथयति स्म सः येशुः एव आसीत् । (प्रेरितानां कृत्यम् १९:४)