१ योहनः ५:१, योहनः १४:६-७, मत्ती १०:३३, योहनः १७:३, १ योहनः ४:१५, लूका १०:१६, २ योहनः १:७, योहनः १५:२३, योहनः ५:२३, योहनः ८:१९ ये येशुः ख्रीष्टः इति अङ्गीकुर्वन्ति ते मृषावादिनः ख्रीष्टविरोधिनो च सन्ति। (१ योहन २:२२-२३, २ योहन १:७)

येशुः ख्रीष्टः अस्ति। (१ योहन ५:१)

सः येशुना विना परमेश्वरं मिलितुं न शक्नोति। (योहन् १४:६-७, मत्ती १०:३३)

येशुः ख्रीष्टः अस्ति, सः परमेश्वरस्य पुत्रः इति विश्वासः अनन्तजीवनम् अस्ति। (योहन् १७:३, १ योहन् ४:१५)

येशुः ख्रीष्टः इति न विश्वासः करणीयः परमेश्वरं परित्यागः। (लूका १०:१६, योहनः १५:२३, योहनः ५:२३, योहनः ८:१९)