इब्रानियों 9:4, 9-12, 15, योहन् 11:25 पुरातननियमस्य मध्ये इस्राएलीजनाः परमेश्वरस्य समीपं शिकायतुं प्रवृत्ताः, बहवः च इस्राएलीजनाः परमेश् वरेण मारिताः आसन्। यदा शिकायतुं प्रवृत्ताः इस्राएलीजनाः हारूनस्य दण्डं प्ररोहयितुं परमेश्वरस्य सामर्थ्यं दृष्टवन्तः तदा ते शिकायतुं त्यक्तवन्तः, परमेश्वरः इस्राएलीनां वधं त्यक्तवान्। (गणना १७:५, गणना १७:८, गणना १७:१०)

पुरातननियमस्य हारूनस्य दण्डः यः अङ्कुरितवान् सः परमेश्वरस्य पुनरुत्थानस्य सामर्थ्यं दर्शयति। येशुः परमेश्वरस्य पुनरुत्थानस्य शक्तिः अस्ति। ये येशुं ख्रीष्टं मन्यन्ते तेषां अनन्तजीवनं भविष्यति, पुनरुत्थानं च भविष्यति। (इब्रानी ९:४, इब्रानी ९:९-१२, इब्रानी ९:१५, योहन ११:२५)