लूका २३:३४, प्रेरितयोः कृत्यम् ३:१४-१५,१७, इब्रानी ६:२०, इब्रानियों ९:११-१२ पुरातननियमे , ईश्वरः इस्राएलीजनानाम् आज्ञां दत्तवान् यत् ते एकं शरणनगरं निर्मायन्तु यत्र ये जनाः यदृच्छया मनुष्यस्य वधं कृतवन्तः ते पलायितुं शक्नुवन्ति। (यहोशू २०:२-३, यहोशू २०:६)

इस्राएलस्य जनाः येशुः ख्रीष्टः इति न जानन्ति स्म, अतः ते यदृच्छया ख्रीष्टं येशुं मारितवन्तः । (लूका २३:३४, प्रेरितयोः कृत्यम् ३:१४-१५, प्रेरितयोः कृत्यम् ३:१७)

सच्चः महायाजकः इति नाम्ना येशुः अस्माकं पापानाम् कृते क्रूसे मृतः। (इब्रानियों ६:२०, इब्रानियों ९:११-१२)

येशुः अस्माकं शरणनगरम् अस्ति। (मत्ती ११:२८)

२.