द्वितीयविनियमः १८:१५, योहनः ५:१९, योहनः ६:१४, योहनः १२:४९-५०, योहनः ८:२६, प्रेरितयोः कृत्यम् ३:२०-२४, ९. योहनः १:१४, लूका १३:३३, योहनः १४:६ पुरातननियमस्य मध्ये परमेश्वरः शमूएलस्य भविष्यद्वादित्वेन नियुक्तवान् यथा शमूएलस्य सर्वाणि वचनानि पूर्णानि भवन्ति। (१ शमूएल ३:१९-२०)

पुरातननियमे परमेश्वरः प्रतिज्ञातवान् यत् सः मूसा इव भविष्यद्वादिं प्रेषयिष्यति। (द्वितीयविधानम् १८:१५)

येशुः ख्रीष्टः, मूसा इव भविष्यद्वादिः, यः परमेश्वरः अस्मान् प्रति प्रेषयितुं प्रतिज्ञां कृतवान्। (प्रेरितानां कृत्यम् ३:२०-२४)

येशुः सच्चिदानन्दः भविष्यद्वादिः अस्ति यः अस्माकं कृते परमेश्वरस्य वचनं प्रदाति। (योहन् ५:१९, योहनः ६:१४, योहनः १२:४९-५०, योहनः ८:२६)

येशुः मांसरूपेण निर्मितस्य परमेश्वरस्य वचनम् अस्ति। (योहन् १:१४)

येशुः सच्चिदानन्दः भविष्यद्वादिः अस्ति यः परमेश्वरेण सह मिलितुं एकमात्रः मार्गः अस्ति। (योहन् १४:६)

२.