1 शमूएल 13:14, प्रेरितयोः कृत्यम् 13:22-23, योहन 19:30 पुरातननियमस्य मध्ये परमेश्वरः दाऊदं इस्राएलस्य राजा इति नियुक्तवान् . (१ शमूएल १६:१२-१३)

पुरातननियमे राजा शौलः परमेश्वरस्य इच्छां न पालितवान् अतः राजा शाऊलस्य शासनस्य समाप्तिः अभवत् । (१ शमूएल १३:१४)

येशुः सच्चिदानन्दः राजा अस्ति यः परमेश्वरस्य इच्छां पूर्णतया पूरितवान् । (प्रेरितानां कृत्यम् १३:२२-२३)

येशुः अस्माकं पापक्षमायाः कृते क्रूसे मृत्य परमेश्वरस्य इच्छां पूर्णं कृतवान्। (योहन् १९:३०)

२.