मरकुस 2:23-28, मत्ती 12:1-4, लूका 6:1-5 पुरातननियमस्य मध्ये एकदा दाऊदः शोब्रेड् खादितवान्, यत् आसीत् न भक्ष्यं याजकान् विहाय। (१ शमूएल २१:५-७)

यदा फरीसिनः विश्रामदिने येशुना शिष्याः गोधूमस्य कर्णान् छित्त्वा खादितवन्तः इति दृष्टवन्तः तदा ते येशुना आलोचनां कृतवन्तः। तदा येशुः अवदत् यत् दाऊदः अपि याजकान् विहाय न खादितुम् अर्हति इति शोभनरोटिकां अपि खादितवान् । येशुः च प्रकटितवान् यत् येशुः एव विश्रामदिनस्य प्रभुः अस्ति। (मरकुस २:२३-२८, मरकुस १२:१-४, लूका ६:१-५)