उत्पत्तिः 49:10, प्रेरितयोः कृत्यम् 2:36, कोलस्सी 1:15-16 पुरातननियमस्य मध्ये परमेश्वरः दाऊदं राजा शाऊलस्य अनन्तरं इस्राएलस्य शासकत्वेन नियुक्तवान्। (२ शमूएल ५:२)

पुरातननियमग्रन्थे भविष्यवाणी कृता आसीत् यत् ख्रीष्टः यहूदियादेशस्य वंशजरूपेण आगमिष्यति, सच्चा राजा भविष्यति च। (उत्पत्ति ४:१०)

परमेश्वरः येशुं प्रभुं ख्रीष्टं च कृतवान्। (प्रेरितानां कृत्यम् २:३६)

येशुः राजानां राजा, प्रभुणां च प्रभुः अस्ति । सर्वाणि वस्तूनि येशुमसीहस्य कृते सृष्टानि आसन्। (कोलोसियों १:१५-१६)

१.