उत्पत्तिः 22:17-18, उत्पत्तिः 26:4, गलाती 3:16, मत्ती 2:4-6 पुरातननियमस्य मध्ये दाऊदः इस्राएलीयान् स्मर्तुं अवदत् ख्रीष्टः, यः अनन्तः सन्धिः परमेश् वरः अब्राहम-यशाक-याकूब-योः कृते दत्तवान्। (१ इतिहास १६:१५-१८)

परमेश्वरः अब्राहमं, इसहाकं, याकूबं च अवदत् यत् सः ख्रीष्टं तेषां वंशजरूपेण प्रेषयिष्यति, तस्य माध्यमेन जगतः सर्वे जनाः धन्याः भविष्यन्ति। (उत्पत्तिः २२:१७-१८, उत्पत्तिः २६:४)

पुरातननियमग्रन्थे अब्राहमस्य तस्य वंशजानां च कृते यः वंशजः परमेश्वरः प्रतिज्ञातवान् सः ख्रीष्टः अस्ति। (गलाती ३:१६)

यथा पुरातननियमस्य भविष्यवाणी कृता, ख्रीष्टस्य जन्म यहूदियादेशस्य बेथलेहेमनगरे अभवत्। सः ख्रीष्टः येशुः अस्ति। (मत्ती २:४-६, मत्ती १:१६)