स्तोत्रम् ११०:१-२, लूका १:३१-३३, मत्ती ३:१६-१७, मत्ती २१:९, इफिसियों १:२०-२१, फिलिप्पी २:८-११ मध्ये… पुरातननियमः, परमेश्वरः दाऊदं अवदत् यत् सः दाऊदस्य वंशजरूपेण शाश्वतं राजानं स्थापयिष्यति। (१ इतिहास १७:११-१४)

पुरातननियमस्य कालखण्डे दाऊदः दृष्टवान् यत् परमेश्वरः ख्रीष्टं राज्यं ददाति स्म, ख्रीष्टं च स्वशत्रुषु आधिपत्यं ददाति स्म। (भजनसंहिता ११०:१-२)

दाऊदस्य वंशजत्वेन ख्रीष्टः राजा आगतः। सः ख्रीष्टः येशुः अस्ति। (लूका १:३१-३३, मत्ती १:१६)

यदा येशुः यरुशलेमनगरं प्रविष्टवान् तदा जनाः तस्य स्वागतं कृतवन्तः यत् सः दाऊदस्य वंशजरूपेण आगतः राजा अभवत् । (मत्ती २१:९)

येशुः सच्चिदानन्दः राजा ख्रीष्टः, यः परमेश्वरात् अनन्तसिंहासनं प्राप्तवान्। (इफिसी १:२०-२१, फिलिप्पी २:८-११)