लूका १०:४१-४२, १ कोरिन्थियों १:२४, कोलस्सी २:२-३ पुरातननियमस्य मध्ये एकः राज्ञी सोलोमनस्य बुद्धिं श्रुतुं सोलोमनस्य समीपं गता। राज्ञी अवदत्, धन्याः ये तस्याः सोलोमनस्य प्रज्ञां शृण्वन्ति। (२ इतिहास ९:७)

मरियमः येशुं श्रुत्वा स्वसमयं यापयति स्म, मार्था च येशुना कृते कटोरां सज्जीकर्तुं व्यतीतवती । येशुना वचनं श्रुत्वा अधिकं धन्यं भवति। (लूका १०:४१-४२)

ख्रीष्टः परमेश्वरस्य शक्तिः, परमेश्वरस्य बुद्धिः, परमेश्वरस्य रहस्यं च अस्ति। (१ कोरिन्थियों १:२४, कोलस्सी २:२-३)