v यद्यपि पौलुसः कारागारे आसीत् तथापि ये जनाः तस्य समीपं गच्छन्ति स्म तेभ्यः सुसमाचारस्य प्रचारं कर्तुं समर्थः अभवत् । केचन सन्ताः पौलुसस्य कारावासस्य कारणात् अधिकं साहसेन सुसमाचारस्य प्रचारं कृतवन्तः। ये यहूदी ख्रीष्टियानः पौलुसस्य ईर्ष्याम् अनुभवन्ति स्म ते अपि स्पर्धापूर्वकं सुसमाचारं प्रचारयन्ति स्म। पौलुसः आनन्दितः यतः सुसमाचारः एकेन प्रकारेण वा प्रचारितः आसीत्।