रोमियो १४:८, १ कोरिन्थियों १०:३१, इफिसियों ६:१९-२०, प्रेरितयोः कृत्यम् २१:१३, कोलस्सी १:२४ पौलुसः, यः कारागारे आसीत्, सः सुसमाचारस्य प्रचारं कर्तुम् इच्छति स्म, यथापि तस्य न्यायाधीशस्य परिणामः मुक्तिः वा मृत्युः वा आसीत् वा। (फिलिप्पी १:२०-२१, इफिसियों ६:१९-२०)

पौलुसः सुसमाचारप्रचारं कुर्वन् अनेकानि कष्टानि प्राप्नोत्, मृत्युं प्रति बहवः बाधाः अपि पारितवान् । पौलुसः सुसमाचारप्रचारार्थं मृत्यवे सज्जः आसीत्। (रोमियो १४:८, प्रेरितयोः कृत्यम् २१:१३, कोलस्सी १:२४)