२ पत्रुसः १:२, फिलिप्पी ३:८, योहनः १७:३, योहनः २०:३१, १ कोरिन्थीय १:२४, इफिसी १:१०, इफिसियों ३:८, कोलस्सियों १:२७, कोलस्सियों २:२ अस्माभिः ख्रीष्टस्य ज्ञाने वर्धनीयम्। वयं यथा यथा ख्रीष्टं ज्ञातुं शक्नुमः तथा तथा अस्माकं अनुग्रहः शान्तिः च अधिका भवति। (२ पत्रुस ३:१८, २ पत्रुस १:२)

येशुमसीहं ज्ञातुं अनन्तजीवनं सर्वोच्चज्ञानं च। ख्रीष्टः परमेश्वरस्य शक्तिः, बुद्धिः, रहस्यं च अस्ति। (योहन् २०:३१, योहनः १७:३, फिलिप्पियों ३:८, १ कोरिन्थियों १:२४, कोलस्सी २:२)

सर्वं ख्रीष्टे एकीकृतम् अस्ति। (इफिसियों १:१०)

अस्माभिः ख्रीष्टस्य एतत् रहस्यं अन्यजातीयानां कृते आनेतव्यम्। (इफिसी ३:८, कोलस्सी १:२७)