येशुं मसीहरूपेण विश्वसिति सुसमाचारस्य प्रचारं च करोति योहनः १:१२, १ योहन ५:१, मत्ती ४:१९ एकः धनी युवकः येशुना समीपम् आगत्य पृष्टवान् यत् अनन्तजीवनं प्राप्तुं किं कर्तव्यम्। येशुः तस्मै अवदत् यत् प्रथमं सर्वाणि आज्ञानि पालयितुम्, ततः स्वस्य सम्पत्तिं विक्रीय निर्धनानाम् कृते दत्त्वा तस्य अनुसरणं करोतु। अथ कुमारः शोकेन प्रत्यागच्छति। एतस्मिन् समये शिष्याः येशुं पृष्टवन्तः यत् कः उद्धारं प्राप्नुयात्। (मरकुस १०:१७)

ये येशुं मसीहः इति विश्वासं कुर्वन्ति ते उद्धारं प्राप्नुयुः। (योहन् १:१२, १ योहन् ५:१)

ये येशुं ख्रीष्टरूपेण विश्वसन्ति, तेषां नियतं सुसमाचारस्य प्रचारः भवति। (मत्ती १९:२९, मत्ती १०:३७-३८, मत्ती ४:१९)