2 शमूएल 7:12-13, 16, स्तोत्रम् 132:11, यशायाह 9:6-7, यशायाह 16:5, यिर्मयाह 23:5 इ पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् ख्रीष्टः दाऊदस्य सिंहासनं सदा प्राप्स्यति। (२ शमूएल ७:१२-१३, २ शमूएल ७:१६, स्तोत्रम् १३२:११, यशायाह ९:६-७, यशायाह १६:५, यिर्मयाह २३:५)

एकः दूतः मरियमं प्रति प्रकटितः भूत्वा अवदत् यत् येशुः, यः करिष्यति… तस्याः शरीरे जन्म प्राप्नुयात्, दाऊदस्य सिंहासनं सदा प्राप्नुयात्। अन्येषु शब्देषु, येशुः यः मरियमस्य शरीरे जन्म प्राप्स्यति सः ख्रीष्टः एव। (लूका १:३०-३३)

२.