यिर्मयाह 17:13, योहन 4:10, योहन 7:38 एतत् तदा अभवत् यदा येशुना गर्भवती मरियमः गर्भवतीं एलिजाबेथं द्रष्टुं गतः योहनस्य मज्जनकर्ता सह। एलिजाबेथस्य गर्भे स्थितः शिशुः मरियमस्य गर्भे ख्रीष्टं येशुं दृष्ट्वा आनन्देन कूर्दितवान्, आनन्देन च क्रीडति स्म। (लूका १:४१-४४)

परमेश् वरः इस्राएलस् य आशा, जीवितजलस् यस् य च अस् ति। तथैव येशुः जीवजलस्य स्रोतः इस्राएलस्य आशा च अस्ति। (यिर्मयाह १७:१३, योहनः ४:१०, योहनः ७:३८)