योहनः १:२, योहनः १:१४, प्रकाशितवाक्यम् १९:१३ ख्रीष्टः परमेश्वरस्य वचनम् अस्ति। ख्रीष्टः परमेश्वरेण सह मिलित्वा स्ववचनेन स्वर्गं पृथिवीं च निर्मितवान्। (योहन् १:१-३)

ख्रीष्टः च अस्मिन् पृथिव्यां भौतिकरूपेण आगतः यत् वयं द्रष्टुं शक्नुमः। सः येशुः अस्ति। (योहन् १:१४)

येशुः रक्ते निमग्नं वस्त्रं धारयति स्म, तस्य उपनाम परमेश्वरस्य वचनम् अस्ति । (प्रकाशितवाक्यम् १९:१३)

येशुः परमेश्वरस्य वचनस्य माध्यमेन स्वं मसीहः इति प्रकटितवान्।