निष्कासन 12:3, निष्कासन 29:38-39, प्रेरितयोः कृत्यम् 8:31-35, यशायाह 53:5-11, प्रकाशितवाक्यम् 5 :६-७,१२, पुरातननियमे परमेश्वरः अस्मान् अवदत् यत् द्वारस्तम्भेषु मेषस्य रक्तं स्थापयित्वा निस्तारपर्वणि मांसं खादामः। एषा परमेश्वरस्य पूर्वाभासः अस्ति यत् ख्रीष्टः भविष्ये अस्माकं कृते किं पातयिष्यति। (निर्गमन १२:३)

पुरातननियमे पापक्षमायाः कृते परमेश्वराय बलिदानरूपेण मेषशावकः अर्पितः आसीत् । एतत् परमेश्वरस्य दर्शयति यत् भविष्ये अस्माकं कृते ख्रीष्टः बलिदानं प्राप्स्यति। (निर्गमन २९:३८-३९)

अपि च पुरातननियमे पूर्वानुमानं कृतम् आसीत् यत् ख्रीष्टः अस्माकं पापानाम् कृते मृत्यवे मेषशावकवत् दूरं नेष्यति। (यशायाह ५३:५-११)

ख्रीष्टः अस्मिन् पृथिव्यां आगतः। योहनः जानाति स्म यत् येशुः ख्रीष्टः अस्ति। अत एव योहनः येशुं परमेश् वरस् य मेषशावकः आहूतवान् यः संसारस्य पापं हरति। (योहन् १:२९)

फिलिप्पियन्सिपः एकस्य मनुष्यस्य कृते व्याख्यातवान् यत् येशुः मसीहः आसीत् यः यशायाहं पठितवान् परन्तु न अवगच्छति (प्रेरितानां कृत्यम् ८:३१-३५)

येशुः ख्रीष्टः, परमेश्वरस्य मेषः यः अस्माकं पापानाम् कृते मृतः। (प्रकाशितवाक्यम् ५:६-७, प्रकाशितवाक्यम् ५:१२)