यशायाह 42:1, यशायाह 49:6, यशायाह 53:2-3, यशायाह 53:4-12, प्रेरितयोः कृत्यम् 3:15 पुरातननियमे, परमेश् वरः परमेश् वरस् य सेवकस्य ख्रीष्टे पवित्रात्मानं प्रक्षिपति, ख्रीष्टः अन्यजातीयानां न्यायं आनयिष्यति इति भविष्यवाणी कृता आसीत्। (यशायाह ४२:१)

पुरातननियमे भविष्यवाणी कृता आसीत् यत् परमेश्वरस्य सेवकः ख्रीष्टः इस्राएलीयानाम् अन्यजातीयानां च कृते मोक्षं आनयिष्यति। (यशायाह ४९:६)

पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरस्य सेवकः ख्रीष्टः अस्माकं कृते दुःखं प्राप्स्यति, म्रियते च। (यशायाह ५३:२-१२)

येशुः सः सेवकः ख्रीष्टः अस्ति । प्रमाणरूपेण परमेश्वरः येशुं महिमाम् अकरोत् अर्थात् तं पुनरुत्थापितवान्। (प्रेरितानां कृत्यम् ३:१३, प्रेरितयोः कृत्यम् ३:१५)