तीतुस 1:2, रोमियो 16:25, लूका 1:69-70, मत्ती 1:1, योहन 7:42, 2 शमूएल 7:12, 2 तीमुथियुस 2 :८, प्रकाशितवाक्यम् २२:१६, प्रेरितयोः कृत्यम् १३:३३-३५, प्रेरितयोः कृत्यम् २:३६ सुसमाचारः भविष्यद्वादिभिः पूर्वमेव परमेश्वरस्य पुत्रस्य विषये प्रतिज्ञा अस्ति यः ख्रीष्टस्य कार्यं करिष्यति। (रोमियो १:२, तीतुस १:२, रोमियो १६:२५, लूका १:६९-७०)

ख्रीष्टः दाऊदस्य वंशजरूपेण आगतः। (रोमियो १:३, मत्ती १:१, योहन ७:४२, २ शमूएल ७:१२, २ तीमुथियुस २:८, प्रकाशितवाक्य २२:१६)

येशुं पुनरुत्थानं कृत्वा परमेश्वरः अस्मान् पुष्टिं कृतवान् यत् येशुः परमेश्वरस्य पुत्रः अस्ति तथा च… ख्रीष्टः। (रोमियो १:४, प्रेरितयोः कृत्यम् १३:३३-३५, प्रेरितयोः कृत्यम् २:३६)

सुसमाचारः अस्ति यत् येशुः ख्रीष्टः परमेश्वरस्य पुत्रः च अस्ति।