1 योहनः 1:1-2, उत्पत्तिः 3:15, इफिसी 3:3-4, कोलस्सी 1:26-27, 27 । कोलस्सियों २:२, १ पत्रुस १:२०-२१, रोमियो १:२ परमेश्वरः मूसा भविष्यद्वादिना अस्मान् ख्रीष्टस्य रहस्यं प्रसारयितुं आरब्धवान्। (उत्पत्ति ३:१५)

यदा जगत् आरब्धम्, तदा आरभ्य परमेश्वरः भविष्यद्वादिनां लेखनद्वारा परमेश्वरस्य रहस्यस्य प्रकाशनं अस्मान् प्रति प्रदत्तवान्। इदानीं अस्माकं समीपम् एतत् प्रकाशनम् आगतं। भविष्यद्वादिभिः यः ख्रीष्टः भविष्यद्वाणी कृतः सः येशुः अस्ति। (रोमियो १:२, रोमियो १६:२५-२७, १ योहन् १:१-२, कोलस्सी १:२६-२७, १ पत्रुस १:२०-२१)

परमेश्वरः पौलुसः परमेश्वरस्य प्रकाशनस्य साक्षात्कारं कृतवान्। अन्येषु शब्देषु पौलुसः अवगच्छत् यत् येशुः ख्रीष्टः एव अस्ति। (इफिसियों ३:३-४)

ख्रीष्टः परमेश्वरस्य रहस्यम् अस्ति। अन्येषु शब्देषु, परमेश्वरस्य उद्धारकार्यस्य रहस्यं ख्रीष्टे निहितम् अस्ति। (कोलोसियों २:२)

२.