प्रेरितयोः कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२-३, प्रेरितयोः कृत्यम् १८:५, २ कोरिन्थियों ११:४, गलाती ५:६-१२, १ कोरिन्थियों १६:२२ पौलुसः यत् सुसमाचारं प्रचारितवान् तत् अस्ति यत् पौलुसः प्रचारितवान् यत्… पुरातननियमस्य भविष्यवाणीं कृतवान् ख्रीष्टः येशुः अस्ति। (प्रेरितानां कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२-३, प्रेरितयोः कृत्यम् १८:५)

तथापि सन्ताः अन्येभ्यः सुसमाचारग्रन्थेभ्यः सत्यं सुसमाचारं भेदं कर्तुं न शक्तवन्तः । (२ कोरिन्थियों ११:४, गलाती ५:६-९)

यः अन्यं सुसमाचारं प्रचारयति सः शापितः अस्ति। (गलाती १:६-९, गलाती ५:१०-१२)

यः ख्रीष्टं न प्रेम करोति सः अपि शापितः भवतु। (१ कोरिन्थियों १६:२२)