मत्ती २८:१८, स्तोत्रम् ६८:१८, स्तोत्रम् ११०:१,यशायाह ४५:२३, रोमियो १४:११, इफिसियों १:२१-२२, प्रकाशितवाक्यम् ५:१३ पुरातननियमः भविष्यद्वाणीं कृतवान् यत् परमेश्वरः सर्वान् मनुष्यान् ख्रीष्टस्य समीपं जानुभ्यां आनयिष्यति स्म। (भजनसंहिता ६८:१८, स्तोत्रम् ११०:१, यशायाह ४५:२३)

परमेश्वरः येशुं सर्वाधिकारं दत्तवान् । अर्थात् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृतवान्। (मत्ती २८:१८)

परमेश्वरः सर्वान् जानुभ्यां येशुं नमस्कृतवान् । (फिलिप्पी २:९-११, रोमियो १४:११, इफिसियों १:२१-२२)

ख्रीष्टस्य दिवसे सर्वं परमेश्वरस्य येशुमसीहस्य च स्तुतिं करिष्यति। (प्रकाशितवाक्यम् ५:१३)