१ कोरिन्थियों १५:३, इफिसियों ३:२-४, प्रेरितयोः कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२-३, प्रेरितयोः कृत्यम् १८:४-५ पौलुसः थेस्सलोनिकीविश्वासिनः अवदत् यत् पौलुसः यत् उपदिष्टवान् तत् शब्दैः एव स्थापयन्तु अक्षराणि च । (२ थेस्सलोनिकी २:१५, १ कोरिन्थियों १५:३, इफिसियों ३:२-४)

पौलुसः जनान् साक्ष्यं दत्तवान् यत् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृतवान्, अपि च सः सन्तानाम् एतत् वचनेन पत्रेण च उपदिशति स्म। (प्रेरितानां कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२-३, प्रेरितयोः कृत्यम् १८:४-५)