लूका ४:१४-१५, प्रेरितयोः कृत्यम् १३:१४-३९, कोलस्सी ४:१६, १ थेस्सलोनिकी ५:२७ पौलुसः मण्डपं पुरातननियमं पौलुसस्य च पत्राणि निरन्तरं पठितुं कृतवान्। पौलुसः अपि कलीसियानेतारः एतैः विषयैः सन्तानाम् उपदेशं निरन्तरं कर्तुं कृतवान् यत् येशुः सः ख्रीष्टः यः पुरातननियमस्य भविष्यवाणीं कृतवान्। (१ तीमुथियुस ४:१३, कोलस्सी ४:१६, १ थेस्सलोनिकी ५:२७)

सभागृहे येशुः पुरातननियमं उद्घाट्य यहूदीभ्यः ख्रीष्टस्य विषये उपदिष्टवान्। (लूका ४:१४-१५)

पौलुसः पुरातननियमस्य अपि व्याख्यानं कृतवान् यत् यहूदीजनाः सभागृहे पठितवन्तः, येन साक्ष्यं दत्तं यत् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृतवान्। (प्रेरितानां कृत्यम् १३:१४-३९)