रोमियो ८:१७, १ पत्रुस ४:१३, मत्ती १०:२२, प्रकाशितवाक्यम् ५:१०, प्रकाशितवाक्यम् २०:४-६, प्रकाशितवाक्यम् २२:५ मत्ती १०:३३, लूका ९:२६, २ पत्रुस २:१-३, यहूदा १:४ प्रारम्भिकाः कलीसियासदस्याः यहूदीभिः उत्पीडिताः अभवन् यतः ते येशुं मसीहः इति विश्वासं कृत्वा प्रचारं कृतवन्तः। यतो हि वयं परमेश्वरस्य सन्तानाः स्मः, अतः वयं अवश्यमेव उत्पीडिताः भविष्यामः यत् येशुः ख्रीष्टः अस्ति इति वदामः। अस्माभिः एतत् उत्पीडनं अतितर्तव्यम्। तदा भवन्तः ख्रीष्टेन सह महिमाम् प्राप्नुयुः। (२ तीमुथियुस २:१२, रोमियो ८:१७, १ पत्रुस ४:१३, मत्ती १०:२२)

वयं च ख्रीष्टेन सह राज्यं करिष्यामः। (प्रकाशितवाक्यम् ५:१०, प्रकाशितवाक्यम् २०:४-६, प्रकाशितवाक्यम् २२:५)

परन्तु यदि वयं ख्रीष्टं नकारयामः तर्हि ख्रीष्टः अपि अस्मान् अङ्गीकुर्यात्। (मत्ती १०:३३, लूका ९:२६)

अन्तिमेषु दिनेषु मिथ्याभविष्यद्वादिनो सन्तः वञ्चयितुं उत्पद्यन्ते यत् ते स्वहिताय येशुः ख्रीष्टः इति न विश्वासं कुर्वन्ति। (२ पत्रुस २:१-३, यहूदा १:४)