अपि च, पुरातननियमग्रन्थे भविष्यवाणी कृता आसीत् यत् ख्रीष्टः कुमारीशरीरात् जन्म प्राप्स्यति, एतस्याः भविष्यद्वाणीनुसारं च येशुः कुमारीशरीरात् जातः। (मत्ती १:१८-२३, यशायाह ७:१४)

अपि च, पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् ख्रीष्टस्य जन्म बेथलेहेमनगरे भविष्यति, अस्याः भविष्यद्वाणीनुसारं च येशुः बेथलेहेमनगरे जन्म प्राप्नोत्। (मत्ती २:३-५, मीका ५:२)

अपि च, पुरातननियमे भविष्यद्वाणी कृता आसीत् यत् परमेश्वरः ख्रीष्टं मिस्रदेशात् बहिः आहूयते, येशुः च एतस्याः भविष्यद्वाणीनुसारं मिस्रदेशे स्थित्वा इस्राएलदेशम् आगमिष्यति। (मत्ती २:१३-१५, होशे ११:१)

अपि च पुरातननियमस्य भविष्यवाणी आसीत् यत् ख्रीष्टः नासरी इति उच्यते, येशुः च अस्याः भविष्यद्वाणीनुसारं नासरतनगरे निवसति स्म। (मत्ती २:२२-२३, यशायाह ११:१)