मत्ती 12:50, मरकुस 3:35, लूका 8:21, रोमियो 8:29, स्तोत्रम् 22:22 पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् ख्रीष्टः करिष्यति तस्य भ्रातृभ्यः मोक्षस्य सुसमाचारं प्रचारयन्तु। (भजनसंहिता २२:२२)

परमेश्वरः अस्मान् पवित्रं कृतवान् यत् येशुं ख्रीष्टस्य कार्यं कर्तुं कृत्वा अस्मान् ख्रीष्टस्य येशुना भ्रातरः भगिन्यः च अकरोत्। (इब्रानी २:११-१२, रोमियो ८:२९)

ये परमेश्वरस्य इच्छां कुर्वन्ति, अर्थात् ये येशुं ख्रीष्टं इति विश्वासं कुर्वन्ति, ते येशुना भ्रातरः सन्ति। (योहन् ६:२९, मत्ती १२:५०, मरकुस ३:३५, लूका ८:२१)