1 शमूएल 2:35, रोमियो 8:3, रोमियो 3:25, इब्रानियों ३:१, इब्रानी ४:१४, इब्रानियों ५:५-१०, इब्रानियों ७:२८, इब्रानियों ८:१, इब्रानियों ९:११-१२, १ योहन २:१-२ ख्रीष्टस्य अर्थः अभिषिक्तः। पुरातननियमे राजानः, याजकाः, भविष्यद्वादिनाम् अभिषिक्ताः आसन् । पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरः एकं विश्वासपात्रं याजकं उत्थापयिष्यति, तं च अनन्तपुरोहितरूपेण स्थापयिष्यति। (१ शमूएल २:३५)

परमेश्वरः परमेश्वरस्य पुत्रं येशुं अस्माकं पापं वहितुं कृतवान्। परमेश् वरः येशुं प्रायश्चित्ताबलिदानं कृतवान्। (रोमियो ८:३, रोमियो ३:२५)

येशुः महायाजकः भूत्वा आत्मनः बलिदानं कृतवान् येन सः अस्मान् उद्धारयितुं मृतः। (इब्रानी २:१७, इब्रानी ३:१, इब्रानी ४:१४, इब्रानी ५:५-१०, इब्रानी ७:२८, इब्रानी ८:१, इब्रानी ९:११-१२, १ योहनः २:१-२)