अपि च, येशुः राज्यस्य सुसमाचारं प्रचारितवान्। राज्यस्य सुसमाचारस्य विषयवस्तु अस्ति यत् ख्रीष्टः आगतः। (मत्ती ४:१७, मत्ती ४:२३)

अपि च, येशुः मुख्यतया सभागृहे सुसमाचारस्य प्रचारं कृतवान् । ये यहूदीधर्मं विश्वसन्ति तेषां कृते सभागृहं समागमस्थानम् अस्ति। सः पुरातननियमं यहूदीनां कृते उद्घाटितवान्। (मत्ती ९:३५, मरकुस १:३९, लूका ४:१५, लूका ४:४४)

येशुना सुसमाचारप्रचारस्य कुञ्जी शिष्यान् अन्वेष्टुं वर्तते। (मत्ती ४:१८-१९)

येशुः अपि स्वशिष्यान् इस्राएलस्य पठितमेषेभ्यः प्रेषितवान् । एतत् तेषां कृते राज्यस्य सुसमाचारस्य व्याख्यानार्थं भवति ये पुरातननियमं जानन्ति परन्तु सम्यक् न अवगच्छन्ति। (मत्ती १०:६)

उपसंहाररूपेण जनान् उद्धारयितुं येशुः प्रथमं स्वशिष्यान् प्राप्य प्रथमं पुरातननियमं ज्ञातानां समीपं गत्वा पुरातननियमं उद्घाटितवान्, तेभ्यः कथितवान् यत् ख्रीष्टः आगतः, ख्रीष्टः स्वयमेव अस्ति।