व्यवस्था पञ्चतन्त्रम् अस्ति। भविष्यद्वादिना भविष्यद्वादिनां पुस्तकम् अस्ति। नियमः भविष्यद्वादिः इति शब्दाः प्रायः सम्पूर्णं पुरातननियमं निर्दिशन्ति । अन्येषु शब्देषु, येशुः पुरातननियमस्य उन्मूलनार्थं न आगतः। येशुः एव पुरातननियमं सिद्धं कृतवान्। पुरातननियमस्य सर्वाणि विषयवस्तु येशुना, ख्रीष्टेन, पूर्णानि अभवन्। (रोमियो १०:४, गलाती ३:२३-२४, इफिसी २:१४-१५, इब्रानी ७:११-१२, इब्रानी ७:१९, इब्रानी ७:२८)